Monday 8 August, 2011

National song lyrics

Lyrics

The two verses of Vande Mataram adopted as the "National song" read as follows:

Bengali script [2] Bengali phonemic transcription NLK transliteration[3][1]

বন্দে মাতরম্ ৷
সুজলাং সুফলাং
মলয়জশীতলাম্
শস্যশ্যামলাং
মাতরম্ !
বন্দে মাতরম্ ৷

শুভ্র-জ্যোত্স্না
পুলকিত-যামিনীম্
ফুল্লকুসুমিত
দ্রুমদলশোভিনীম্,
সুহাসিনীং
সুমধুরভাষিণীম্
সুখদাং বরদাং
মাতরম্ ৷৷
বন্দে মাতরম্ ৷

bônde matorom
shujolang shupholang
môloyôjoshitolam
shoshsho shêmolang
matorom
bônde matorom

shubhro jotsna
pulokito jaminim
phullo kushumito
drumodôloshobhinim
shuhashinim
shumodhuro bhashinim
shukhodang bôrodang
matorom
bônde matorom

vande mātaram
sujalāṃ suphalāṃ
malayajaśītalām
śasya śyāmalāṃ
mātaram
vande mātaram

śubhra jyotsnā
pulakita yāminīm
phulla kusumita
drumadalaśobhinīm
suhāsinīṃ
sumadhura bhāṣiṇīm
sukhadāṃ varadāṃ
mātaram
vande mātaram

বন্দে মাতরম্‌
English: Vande Mataram
bônde matorom
Bankim chandra chattopadhyay.jpg
Bankim Chandra Chattopadhyay
Lyrics Bankim Chandra Chattopadhyay, Anandmath, 1882
Music Jadunath Bhattacharya
Adopted January 24, 1950

No comments: